Original

अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः ।स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः ॥ २० ॥

Segmented

अहम् वो रक्षिता इति उक्त्वा यो न रक्षति भूमिपः स संहत्य निहन्तव्यः श्वा इव स उन्मादः आतुरः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
वो त्वद् pos=n,g=,c=2,n=p
रक्षिता रक्ष् pos=v,p=3,n=s,l=lrt
इति इति pos=i
उक्त्वा वच् pos=vi
यो यद् pos=n,g=m,c=1,n=s
pos=i
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
भूमिपः भूमिप pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
संहत्य संहन् pos=vi
निहन्तव्यः निहन् pos=va,g=m,c=1,n=s,f=krtya
श्वा श्वन् pos=n,g=m,c=1,n=s
इव इव pos=i
pos=i
उन्मादः उन्माद pos=n,g=m,c=1,n=s
आतुरः आतुर pos=a,g=m,c=1,n=s