Original

अरक्षितारं हर्तारं विलोप्तारमदायकम् ।तं स्म राजकलिं हन्युः प्रजाः संभूय निर्घृणम् ॥ १९ ॥

Segmented

अ रक्षितारम् हर्तारम् विलोप्तारम् अ दायकम् तम् स्म राज-कलिम् हन्युः प्रजाः सम्भूय निर्घृणम्

Analysis

Word Lemma Parse
pos=i
रक्षितारम् रक्षितृ pos=a,g=m,c=2,n=s
हर्तारम् हर्तृ pos=n,g=m,c=2,n=s
विलोप्तारम् विलोप्तृ pos=n,g=m,c=2,n=s
pos=i
दायकम् दायक pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
स्म स्म pos=i
राज राजन् pos=n,comp=y
कलिम् कलि pos=n,g=m,c=2,n=s
हन्युः हन् pos=v,p=3,n=p,l=vidhilin
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सम्भूय सम्भू pos=vi
निर्घृणम् निर्घृण pos=a,g=m,c=2,n=s