Original

पुत्रवच्चापि भृत्यान्स्वान्प्रजाश्च परिपालय ।योगक्षेमश्च ते नित्यं ब्राह्मणेष्वस्तु भारत ॥ १८ ॥

Segmented

पुत्र-वत् च अपि भृत्यान् स्वान् प्रजाः च परिपालय योगक्षेमः च ते नित्यम् ब्राह्मणेषु अस्तु भारत

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
pos=i
अपि अपि pos=i
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
प्रजाः प्रजा pos=n,g=f,c=2,n=p
pos=i
परिपालय परिपालय् pos=v,p=2,n=s,l=lot
योगक्षेमः योगक्षेम pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
नित्यम् नित्यम् pos=i
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
अस्तु अस् pos=v,p=3,n=s,l=lot
भारत भारत pos=a,g=m,c=8,n=s