Original

ततश्च ब्रह्मभूयस्त्वमवाप्स्यसि धनानि च ।आत्मनश्च परेषां च वृत्तिं संरक्ष भारत ॥ १७ ॥

Segmented

ततस् च ब्रह्मभूयस्-त्वम् अवाप्स्यसि धनानि च आत्मनः च परेषाम् च वृत्तिम् संरक्ष भारत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
pos=i
ब्रह्मभूयस् ब्रह्मभूयस् pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt
धनानि धन pos=n,g=n,c=2,n=p
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
संरक्ष संरक्ष् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s