Original

एवं पापैर्विमुक्तस्त्वं पूतः स्वर्गमवाप्स्यसि ।स्रंसयित्वा पुनः कोशं यद्राष्ट्रं पालयिष्यसि ॥ १६ ॥

Segmented

एवम् पापैः विमुक्तः त्वम् पूतः स्वर्गम् अवाप्स्यसि स्रंसयित्वा पुनः कोशम् यद् राष्ट्रम् पालयिष्यसि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
पापैः पाप pos=n,g=n,c=3,n=p
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
पूतः पू pos=va,g=m,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt
स्रंसयित्वा स्रंसय् pos=vi
पुनः पुनर् pos=i
कोशम् कोश pos=n,g=m,c=2,n=s
यद् यत् pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
पालयिष्यसि पालय् pos=v,p=2,n=s,l=lrt