Original

उपच्छन्नं प्रकाशं वा वृत्त्या तान्प्रतिपादय ।राजसूयाश्वमेधाभ्यां श्रेयस्तत्क्षत्रियान्प्रति ॥ १५ ॥

Segmented

उपच्छन्नम् प्रकाशम् वा वृत्त्या तान् प्रतिपादय राजसूय-अश्वमेधाभ्याम् श्रेयः तत् क्षत्रियान् प्रति

Analysis

Word Lemma Parse
उपच्छन्नम् उपच्छद् pos=va,g=n,c=2,n=s,f=part
प्रकाशम् प्रकाश pos=a,g=n,c=2,n=s
वा वा pos=i
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
तान् तद् pos=n,g=m,c=2,n=p
प्रतिपादय प्रतिपादय् pos=v,p=2,n=s,l=lot
राजसूय राजसूय pos=n,comp=y
अश्वमेधाभ्याम् अश्वमेध pos=n,g=m,c=5,n=d
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
प्रति प्रति pos=i