Original

आज्यानि यजमानेभ्यस्तथान्नाद्यानि भारत ।अश्ववन्ति च यानानि वेश्मानि शयनानि च ॥ १३ ॥

Segmented

आज्यानि यजमानेभ्यः तथा अन्नाद्यानि भारत अश्ववन्ति च यानानि वेश्मानि शयनानि च

Analysis

Word Lemma Parse
आज्यानि आज्य pos=n,g=n,c=2,n=p
यजमानेभ्यः यजमान pos=n,g=m,c=4,n=p
तथा तथा pos=i
अन्नाद्यानि अन्नाद्य pos=n,g=n,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s
अश्ववन्ति अश्ववत् pos=a,g=n,c=2,n=p
pos=i
यानानि यान pos=n,g=n,c=2,n=p
वेश्मानि वेश्मन् pos=n,g=n,c=2,n=p
शयनानि शयन pos=n,g=n,c=2,n=p
pos=i