Original

यावतो वै साधुधर्मान्सन्तः संवर्तयन्त्युत ।सर्वे ते चापि भर्तव्या नरा ये बहुभारिणः ॥ ११ ॥

Segmented

यावतो वै साधु-धर्मान् सन्तः संवर्तयन्ति उत सर्वे ते च अपि भर्तव्या नरा ये बहु-भारिन्

Analysis

Word Lemma Parse
यावतो यावत् pos=a,g=m,c=2,n=p
वै वै pos=i
साधु साधु pos=a,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
सन्तः सत् pos=a,g=m,c=1,n=p
संवर्तयन्ति संवर्तय् pos=v,p=3,n=p,l=lat
उत उत pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
भर्तव्या भृ pos=va,g=m,c=1,n=p,f=krtya
नरा नर pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
भारिन् भारिन् pos=a,g=m,c=1,n=p