Original

प्रजावतो भरेथाश्च ब्राह्मणान्बहुभारिणः ।प्रजावांस्तेन भवति यथा जनयिता तथा ॥ १० ॥

Segmented

प्रजावतो भरेथाः च ब्राह्मणान् बहु-भारिन् प्रजावान् तेन भवति यथा जनयिता तथा

Analysis

Word Lemma Parse
प्रजावतो प्रजावत् pos=a,g=m,c=2,n=p
भरेथाः भृ pos=v,p=2,n=s,l=vidhilin
pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
बहु बहु pos=a,comp=y
भारिन् भारिन् pos=a,g=m,c=2,n=p
प्रजावान् प्रजावत् pos=a,g=m,c=1,n=s
तेन तेन pos=i
भवति भू pos=v,p=3,n=s,l=lat
यथा यथा pos=i
जनयिता जनयितृ pos=n,g=m,c=1,n=s
तथा तथा pos=i