Original

युधिष्ठिर उवाच ।दानं यज्ञक्रिया चेह किं स्वित्प्रेत्य महाफलम् ।कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा ॥ १ ॥

Segmented

युधिष्ठिर उवाच दानम् यज्ञ-क्रिया च इह किम् स्वित् प्रेत्य महा-फलम् कस्य ज्यायः फलम् प्रोक्तम् कीदृशेभ्यः कथम् कदा

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दानम् दान pos=n,g=n,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
क्रिया क्रिया pos=n,g=f,c=1,n=s
pos=i
इह इह pos=i
किम् pos=n,g=n,c=1,n=s
स्वित् स्विद् pos=i
प्रेत्य प्रे pos=vi
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s
कस्य pos=n,g=n,c=6,n=s
ज्यायः ज्यायस् pos=a,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
कीदृशेभ्यः कीदृश pos=a,g=m,c=4,n=p
कथम् कथम् pos=i
कदा कदा pos=i