Original

कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः ।प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च ॥ ९ ॥

Segmented

कर्मणः फल-निर्वृत्तिम् स्वयम् अश्नाति कारकः प्रत्यक्षम् दृश्यते लोके कृतस्य अपि अकृतस्य च

Analysis

Word Lemma Parse
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
फल फल pos=n,comp=y
निर्वृत्तिम् निर्वृत्ति pos=n,g=f,c=2,n=s
स्वयम् स्वयम् pos=i
अश्नाति अश् pos=v,p=3,n=s,l=lat
कारकः कारक pos=a,g=m,c=1,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
कृतस्य कृ pos=va,g=n,c=6,n=s,f=part
अपि अपि pos=i
अकृतस्य अकृत pos=a,g=n,c=6,n=s
pos=i