Original

क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम् ।क्षेत्रबीजसमायोगात्ततः सस्यं समृध्यते ॥ ८ ॥

Segmented

क्षेत्रम् पुरुषकारः तु दैवम् बीजम् उदाहृतम् क्षेत्र-बीज-समायोगात् ततः सस्यम् समृध्यते

Analysis

Word Lemma Parse
क्षेत्रम् क्षेत्र pos=n,g=n,c=1,n=s
पुरुषकारः पुरुषकार pos=n,g=m,c=1,n=s
तु तु pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
बीजम् बीज pos=n,g=n,c=1,n=s
उदाहृतम् उदाहृ pos=va,g=n,c=1,n=s,f=part
क्षेत्र क्षेत्र pos=n,comp=y
बीज बीज pos=n,comp=y
समायोगात् समायोग pos=n,g=m,c=5,n=s
ततः ततस् pos=i
सस्यम् सस्य pos=n,g=n,c=1,n=s
समृध्यते समृध् pos=v,p=3,n=s,l=lat