Original

यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः ।सुकृते दुष्कृते वापि तादृशं लभते फलम् ॥ ६ ॥

Segmented

यादृशम् वपते बीजम् क्षेत्रम् आसाद्य कर्षकः सुकृते दुष्कृते वा अपि तादृशम् लभते फलम्

Analysis

Word Lemma Parse
यादृशम् यादृश pos=a,g=n,c=2,n=s
वपते वप् pos=v,p=3,n=s,l=lat
बीजम् बीज pos=n,g=n,c=2,n=s
क्षेत्रम् क्षेत्र pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
कर्षकः कर्षक pos=n,g=m,c=1,n=s
सुकृते सुकृत pos=n,g=n,c=7,n=s
दुष्कृते दुष्कृत pos=n,g=n,c=7,n=s
वा वा pos=i
अपि अपि pos=i
तादृशम् तादृश pos=a,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s