Original

नाबीजं जायते किंचिन्न बीजेन विना फलम् ।बीजाद्बीजं प्रभवति बीजादेव फलं स्मृतम् ॥ ५ ॥

Segmented

न अबीजम् जायते किंचिद् न बीजेन विना फलम् बीजाद् बीजम् प्रभवति बीजाद् एव फलम् स्मृतम्

Analysis

Word Lemma Parse
pos=i
अबीजम् अबीज pos=a,g=n,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
pos=i
बीजेन बीज pos=n,g=n,c=3,n=s
विना विना pos=i
फलम् फल pos=n,g=n,c=1,n=s
बीजाद् बीज pos=n,g=n,c=5,n=s
बीजम् बीज pos=n,g=n,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
बीजाद् बीज pos=n,g=n,c=5,n=s
एव एव pos=i
फलम् फल pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part