Original

अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा ।विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात् ॥ ४९ ॥

Segmented

अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा विधिना कर्मणा च एव स्वर्ग-मार्गम् अवाप्नुयात्

Analysis

Word Lemma Parse
अभ्युत्थानेन अभ्युत्थान pos=n,g=n,c=3,n=s
दैवस्य दैव pos=n,g=n,c=6,n=s
समारब्धेन समारभ् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
स्वर्ग स्वर्ग pos=n,comp=y
मार्गम् मार्ग pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin