Original

व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वं गुरुमिव कृतमग्र्यं कर्म संयाति दैवम् ।अनुपहतमदीनं कामकारेण दैवं नयति पुरुषकारः संचितस्तत्र तत्र ॥ ४७ ॥

Segmented

व्यपनयति विमार्गम् न अस्ति दैवे प्रभु-त्वम् गुरुम् इव कृतम् अग्र्यम् कर्म संयाति दैवम् अनुपहतम् अदीनम् कामकारेण दैवम् नयति पुरुषकारः संचितः तत्र तत्र

Analysis

Word Lemma Parse
व्यपनयति व्यपनी pos=v,p=3,n=s,l=lat
विमार्गम् विमार्ग pos=n,g=m,c=2,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
दैवे दैव pos=n,g=n,c=7,n=s
प्रभु प्रभु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
इव इव pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अग्र्यम् अग्र्य pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
संयाति संया pos=v,p=3,n=s,l=lat
दैवम् दैव pos=n,g=n,c=1,n=s
अनुपहतम् अनुपहत pos=a,g=n,c=1,n=s
अदीनम् अदीन pos=a,g=n,c=1,n=s
कामकारेण कामकार pos=n,g=m,c=3,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
नयति नी pos=v,p=3,n=s,l=lat
पुरुषकारः पुरुषकार pos=n,g=m,c=1,n=s
संचितः संचि pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
तत्र तत्र pos=i