Original

भवति मनुजलोकाद्देवलोको विशिष्टो बहुतरसुसमृद्ध्या मानुषाणां गृहाणि ।पितृवनभवनाभं दृश्यते चामराणां न च फलति विकर्मा जीवलोकेन दैवम् ॥ ४६ ॥

Segmented

भवति मनुज-लोकात् देव-लोकः विशिष्टो बहुतर-सु समृद्ध्या मानुषाणाम् गृहाणि पितृवन-भवन-आभम् दृश्यते च अमराणाम् न च फलति विकर्मा जीव-लोकेन दैवम्

Analysis

Word Lemma Parse
भवति भू pos=v,p=3,n=s,l=lat
मनुज मनुज pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
देव देव pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
विशिष्टो विशिष् pos=va,g=m,c=1,n=s,f=part
बहुतर बहुतर pos=a,comp=y
सु सु pos=i
समृद्ध्या समृद्धि pos=n,g=f,c=3,n=s
मानुषाणाम् मानुष pos=n,g=m,c=6,n=p
गृहाणि गृह pos=n,g=n,c=1,n=p
पितृवन पितृवन pos=n,comp=y
भवन भवन pos=n,comp=y
आभम् आभ pos=a,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
pos=i
अमराणाम् अमर pos=n,g=m,c=6,n=p
pos=i
pos=i
फलति फल् pos=v,p=3,n=s,l=lat
विकर्मा विकर्मन् pos=a,g=m,c=1,n=s
जीव जीव pos=n,comp=y
लोकेन लोक pos=n,g=m,c=3,n=s
दैवम् दैव pos=n,g=n,c=2,n=s