Original

विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा पुरुष इह न शक्तः कर्महीनोऽपि भोक्तुम् ।सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं व्ययगुणमपि साधुं कर्मणा संश्रयन्ते ॥ ४५ ॥

Segmented

विपुलम् अपि धन-ओघम् प्राप्य भोगान् स्त्रियो वा पुरुष इह न शक्तः कर्म-हीनः ऽपि भोक्तुम् सु निहितम् अपि च अर्थम् दैवतै रक्ष्यमाणम् व्यय-गुणम् अपि साधुम् कर्मणा संश्रयन्ते

Analysis

Word Lemma Parse
विपुलम् विपुल pos=a,g=m,c=2,n=s
अपि अपि pos=i
धन धन pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
भोगान् भोग pos=n,g=m,c=2,n=p
स्त्रियो स्त्री pos=n,g=f,c=2,n=p
वा वा pos=i
पुरुष पुरुष pos=n,g=m,c=1,n=s
इह इह pos=i
pos=i
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
कर्म कर्मन् pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
भोक्तुम् भुज् pos=vi
सु सु pos=i
निहितम् निधा pos=va,g=m,c=2,n=s,f=part
अपि अपि pos=i
pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
दैवतै दैवत pos=n,g=n,c=3,n=p
रक्ष्यमाणम् रक्ष् pos=va,g=m,c=2,n=s,f=part
व्यय व्यय pos=n,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
अपि अपि pos=i
साधुम् साधु pos=a,g=m,c=2,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
संश्रयन्ते संश्रि pos=v,p=3,n=p,l=lat