Original

यथाग्निः पवनोद्धूतः सूक्ष्मोऽपि भवते महान् ।तथा कर्मसमायुक्तं दैवं साधु विवर्धते ॥ ४३ ॥

Segmented

यथा अग्निः पवन-उद्धूतः सूक्ष्मो ऽपि भवते महान् तथा कर्म-समायुक्तम् दैवम् साधु विवर्धते

Analysis

Word Lemma Parse
यथा यथा pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
पवन पवन pos=n,comp=y
उद्धूतः उद्धू pos=va,g=m,c=1,n=s,f=part
सूक्ष्मो सूक्ष्म pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
भवते भू pos=v,p=3,n=s,l=lat
महान् महत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
कर्म कर्मन् pos=n,comp=y
समायुक्तम् समायुज् pos=va,g=n,c=1,n=s,f=part
दैवम् दैव pos=n,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
विवर्धते विवृध् pos=v,p=3,n=s,l=lat