Original

पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम् ।लोभमोहसमापन्नं न दैवं त्रायते नरम् ॥ ४२ ॥

Segmented

पापम् उत्सृजते लोके सर्वम् प्राप्य सु दुर्लभम् लोभ-मोह-समापन्नम् न दैवम् त्रायते नरम्

Analysis

Word Lemma Parse
पापम् पाप pos=n,g=n,c=2,n=s
उत्सृजते उत्सृज् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=2,n=s
लोभ लोभ pos=n,comp=y
मोह मोह pos=n,comp=y
समापन्नम् समापद् pos=va,g=m,c=2,n=s,f=part
pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
त्रायते त्रा pos=v,p=3,n=s,l=lat
नरम् नर pos=n,g=m,c=2,n=s