Original

तपोनियमसंयुक्ता मुनयः संशितव्रताः ।किं ते दैवबलाच्छापमुत्सृजन्ते न कर्मणा ॥ ४१ ॥

Segmented

तपः-नियम-संयुक्ताः मुनयः संशित-व्रताः किम् ते दैव-बलात् शापम् उत्सृजन्ते न कर्मणा

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
नियम नियम pos=n,comp=y
संयुक्ताः संयुज् pos=va,g=m,c=1,n=p,f=part
मुनयः मुनि pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
किम् किम् pos=i
ते तद् pos=n,g=m,c=1,n=p
दैव दैव pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
शापम् शाप pos=n,g=m,c=2,n=s
उत्सृजन्ते उत्सृज् pos=v,p=3,n=p,l=lat
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s