Original

पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः ।पुनः प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात् ॥ ४० ॥

Segmented

पाण्डवानाम् हृतम् राज्यम् धार्तराष्ट्रैः महा-बलैः पुनः प्रत्याहृतम् च एव न दैवाद् भुज-संश्रयात्

Analysis

Word Lemma Parse
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=1,n=s
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
प्रत्याहृतम् प्रत्याहृ pos=va,g=n,c=1,n=s,f=part
pos=i
एव एव pos=i
pos=i
दैवाद् दैव pos=n,g=n,c=5,n=s
भुज भुज pos=n,comp=y
संश्रयात् संश्रय pos=n,g=m,c=5,n=s