Original

ततः पद्मोद्भवो राजन्देवदेवः पितामहः ।उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम् ॥ ४ ॥

Segmented

ततः पद्मोद्भवो राजन् देवदेवः पितामहः उवाच मधुरम् वाक्यम् अर्थवत् हेतु-भूषितम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पद्मोद्भवो पद्मोद्भव pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
देवदेवः देवदेव pos=n,g=m,c=1,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मधुरम् मधुर pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s
हेतु हेतु pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=2,n=s,f=part