Original

धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः ।प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे ॥ ३९ ॥

Segmented

धुन्धुमारः च राज-ऋषिः सत्त्रेषु एव जराम् गतः प्रीति-दायम् परित्यज्य सुष्वाप स गिरिव्रजे

Analysis

Word Lemma Parse
धुन्धुमारः धुन्धुमार pos=n,g=m,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
सत्त्रेषु सत्त्र pos=n,g=n,c=7,n=p
एव एव pos=i
जराम् जरा pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
प्रीति प्रीति pos=n,comp=y
दायम् दाय pos=n,g=m,c=2,n=s
परित्यज्य परित्यज् pos=vi
सुष्वाप स्वप् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
गिरिव्रजे गिरिव्रज pos=n,g=m,c=7,n=s