Original

गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे ।पुरा नृगश्च राजर्षिः कृकलासत्वमागतः ॥ ३८ ॥

Segmented

गो प्रदाना मिथ्या च ब्राह्मणेभ्यो महा-मखे पुरा नृगः च राज-ऋषिः कृकलास-त्वम् आगतः

Analysis

Word Lemma Parse
गो गो pos=i
प्रदाना प्रदान pos=n,g=n,c=3,n=s
मिथ्या मिथ्या pos=i
pos=i
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
महा महत् pos=a,comp=y
मखे मख pos=n,g=m,c=7,n=s
पुरा पुरा pos=i
नृगः नृग pos=n,g=m,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
कृकलास कृकलास pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part