Original

अज्ञानाद्ब्राह्मणं हत्वा स्पृष्टो बालवधेन च ।वैशंपायनविप्रर्षिः किं दैवेन निवारितः ॥ ३७ ॥

Segmented

अज्ञानाद् ब्राह्मणम् हत्वा स्पृष्टो बाल-वधेन च वैशम्पायन-विप्रर्षि किम् दैवेन निवारितः

Analysis

Word Lemma Parse
अज्ञानाद् अज्ञान pos=n,g=n,c=5,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
स्पृष्टो स्पृश् pos=va,g=m,c=1,n=s,f=part
बाल बाल pos=n,comp=y
वधेन वध pos=n,g=m,c=3,n=s
pos=i
वैशम्पायन वैशम्पायन pos=n,comp=y
विप्रर्षि विप्रर्षि pos=n,g=m,c=1,n=s
किम् किम् pos=i
दैवेन दैव pos=n,g=n,c=3,n=s
निवारितः निवारय् pos=va,g=m,c=1,n=s,f=part