Original

शक्रस्योदस्य चरणं प्रस्थितो जनमेजयः ।द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः ॥ ३६ ॥

Segmented

शक्रस्य उदस्य चरणम् प्रस्थितो जनमेजयः द्विज-स्त्रीणाम् वधम् कृत्वा किम् दैवेन न वारितः

Analysis

Word Lemma Parse
शक्रस्य शक्र pos=n,g=m,c=6,n=s
उदस्य उदस् pos=vi
चरणम् चरण pos=n,g=m,c=2,n=s
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
द्विज द्विज pos=n,comp=y
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
वधम् वध pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
किम् किम् pos=i
दैवेन दैव pos=n,g=n,c=3,n=s
pos=i
वारितः वारय् pos=va,g=m,c=1,n=s,f=part