Original

बलिर्वैरोचनिर्बद्धो धर्मपाशेन दैवतैः ।विष्णोः पुरुषकारेण पातालशयनः कृतः ॥ ३५ ॥

Segmented

बलिः वैरोचनिः बद्धो धर्म-पाशेन दैवतैः विष्णोः पुरुषकारेण पाताल-शयनः कृतः

Analysis

Word Lemma Parse
बलिः बलि pos=n,g=m,c=1,n=s
वैरोचनिः वैरोचनि pos=n,g=m,c=1,n=s
बद्धो बन्ध् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
पाशेन पाश pos=n,g=m,c=3,n=s
दैवतैः दैवत pos=n,g=n,c=3,n=p
विष्णोः विष्णु pos=n,g=m,c=6,n=s
पुरुषकारेण पुरुषकार pos=n,g=m,c=3,n=s
पाताल पाताल pos=n,comp=y
शयनः शयन pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part