Original

वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः ।मिथ्याभिधानेनैकेन रसातलतलं गतः ॥ ३४ ॥

Segmented

वसुः यज्ञ-शतैः इष्ट्वा द्वितीय इव वासवः मिथ्या अभिधानेन एकेन रसातल-तलम् गतः

Analysis

Word Lemma Parse
वसुः वसु pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
इष्ट्वा यज् pos=vi
द्वितीय द्वितीय pos=a,g=m,c=1,n=s
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s
मिथ्या मिथ्या pos=i
अभिधानेन अभिधान pos=n,g=n,c=3,n=s
एकेन एक pos=n,g=n,c=3,n=s
रसातल रसातल pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part