Original

अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ ।न गच्छतः स्वर्गलोकं सुकृतेनेह कर्मणा ॥ ३३ ॥

Segmented

अश्वत्थामा च रामः च मुनि-पुत्रौ धनुर्धरौ न गच्छतः स्वर्ग-लोकम् सु कृतेन इह कर्मणा

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
pos=i
रामः राम pos=n,g=m,c=1,n=s
pos=i
मुनि मुनि pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
धनुर्धरौ धनुर्धर pos=n,g=m,c=1,n=d
pos=i
गच्छतः गम् pos=v,p=3,n=d,l=lat
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
सु सु pos=i
कृतेन कृ pos=va,g=n,c=3,n=s,f=part
इह इह pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s