Original

अश्वमेधादिभिर्यज्ञैः सत्कृतः कोसलाधिपः ।महर्षिशापात्सौदासः पुरुषादत्वमागतः ॥ ३२ ॥

Segmented

अश्वमेध-आदिभिः यज्ञैः सत्कृतः कोसल-अधिपः महा-ऋषि-शापात् सौदासः पुरुषाद-त्वम् आगतः

Analysis

Word Lemma Parse
अश्वमेध अश्वमेध pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
कोसल कोसल pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
शापात् शाप pos=n,g=m,c=5,n=s
सौदासः सौदास pos=n,g=m,c=1,n=s
पुरुषाद पुरुषाद pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part