Original

पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा ।ऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः ॥ ३१ ॥

Segmented

पुरूरवाः च राजर्षिः द्विजैः अभिहितः पुरा ऐल इति अभिविख्या स्वर्गम् प्राप्तो महीपतिः

Analysis

Word Lemma Parse
पुरूरवाः पुरूरवस् pos=n,g=m,c=1,n=s
pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
द्विजैः द्विज pos=n,g=m,c=3,n=p
अभिहितः अभिधा pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
ऐल ऐल pos=n,g=m,c=1,n=s
इति इति pos=i
अभिविख्या अभिविख्या pos=va,g=m,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
महीपतिः महीपति pos=n,g=m,c=1,n=s