Original

पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ ।पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः ॥ ३० ॥

Segmented

पुरा ययातिः विभ्रष्टः च्यावितः पतितः क्षितौ पुनः आरोपितः स्वर्गम् दौहित्रैः पुण्य-कर्मभिः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
ययातिः ययाति pos=n,g=m,c=1,n=s
विभ्रष्टः विभ्रंश् pos=va,g=m,c=1,n=s,f=part
च्यावितः च्यावय् pos=va,g=m,c=1,n=s,f=part
पतितः पत् pos=va,g=m,c=1,n=s,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s
पुनः पुनर् pos=i
आरोपितः आरोपय् pos=va,g=m,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
दौहित्रैः दौहित्र pos=n,g=m,c=3,n=p
पुण्य पुण्य pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=m,c=3,n=p