Original

देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते ।पुण्यशीलं नरं प्राप्य किं दैवं प्रकरिष्यति ॥ २९ ॥

Segmented

देवानाम् शरणम् पुण्यम् सर्वम् पुण्यैः अवाप्यते पुण्य-शीलम् नरम् प्राप्य किम् दैवम् प्रकरिष्यति

Analysis

Word Lemma Parse
देवानाम् देव pos=n,g=m,c=6,n=p
शरणम् शरण pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
पुण्यैः पुण्य pos=a,g=m,c=3,n=p
अवाप्यते अवाप् pos=v,p=3,n=s,l=lat
पुण्य पुण्य pos=a,comp=y
शीलम् शील pos=n,g=m,c=2,n=s
नरम् नर pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
किम् pos=n,g=n,c=2,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
प्रकरिष्यति प्रकृ pos=v,p=3,n=s,l=lrt