Original

कृतं च विकृतं किंचित्कृते कर्मणि सिध्यति ।सुकृते दुष्कृतं कर्म न यथार्थं प्रपद्यते ॥ २८ ॥

Segmented

कृतम् च विकृतम् किंचित् कृते कर्मणि सिध्यति सुकृते दुष्कृतम् कर्म न यथार्थम् प्रपद्यते

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
विकृतम् विकृ pos=va,g=n,c=1,n=s,f=part
किंचित् कश्चित् pos=n,g=n,c=1,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
सिध्यति सिध् pos=v,p=3,n=s,l=lat
सुकृते सुकृत pos=n,g=n,c=7,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
यथार्थम् यथार्थम् pos=i
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat