Original

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।आत्मैव चात्मनः साक्षी कृतस्याप्यकृतस्य च ॥ २७ ॥

Segmented

आत्मा एव हि आत्मनः बन्धुः आत्मा एव रिपुः आत्मनः आत्मा एव च आत्मनः साक्षी कृतस्य अपि अकृतस्य च

Analysis

Word Lemma Parse
आत्मा आत्मन् pos=n,g=m,c=1,n=s
एव एव pos=i
हि हि pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
बन्धुः बन्धु pos=n,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
एव एव pos=i
रिपुः रिपु pos=n,g=m,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
साक्षी साक्षिन् pos=n,g=m,c=1,n=s
कृतस्य कृ pos=va,g=n,c=6,n=s,f=part
अपि अपि pos=i
अकृतस्य अकृत pos=a,g=n,c=6,n=s
pos=i