Original

कथं चास्य समुत्पत्तिर्यथा दैवं प्रवर्तते ।एवं त्रिदशलोकेऽपि प्राप्यन्ते बहवश्छलाः ॥ २६ ॥

Segmented

कथम् च अस्य समुत्पत्तिः यथा दैवम् प्रवर्तते एवम् त्रिदश-लोके ऽपि प्राप्यन्ते बहवः छलाः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
समुत्पत्तिः समुत्पत्ति pos=n,g=f,c=1,n=s
यथा यथा pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
त्रिदश त्रिदश pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
प्राप्यन्ते प्राप् pos=v,p=3,n=p,l=lat
बहवः बहु pos=a,g=m,c=1,n=p
छलाः छल pos=n,g=m,c=1,n=p