Original

ऋषीणां देवतानां च सदा भवति विग्रहः ।कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते ॥ २५ ॥

Segmented

ऋषीणाम् देवतानाम् च सदा भवति विग्रहः कस्य वाचा हि अ दैवम् स्याद् यतो दैवम् प्रवर्तते

Analysis

Word Lemma Parse
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
देवतानाम् देवता pos=n,g=f,c=6,n=p
pos=i
सदा सदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
विग्रहः विग्रह pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
हि हि pos=i
pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यतो यतस् pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat