Original

न दैवतानि लोकेऽस्मिन्व्यापारं यान्ति कस्यचित् ।व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया ॥ २४ ॥

Segmented

न दैवतानि लोके ऽस्मिन् व्यापारम् यान्ति कस्यचित् व्यासङ्गम् जनयन्ति उग्रम् आत्म-अभिभव-शङ्कया

Analysis

Word Lemma Parse
pos=i
दैवतानि दैवत pos=n,g=n,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
व्यापारम् व्यापार pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
व्यासङ्गम् व्यासङ्ग pos=n,g=m,c=2,n=s
जनयन्ति जनय् pos=v,p=3,n=p,l=lat
उग्रम् उग्र pos=a,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
अभिभव अभिभव pos=n,comp=y
शङ्कया शङ्का pos=n,g=f,c=3,n=s