Original

कृतः पुरुषकारस्तु दैवमेवानुवर्तते ।न दैवमकृते किंचित्कस्यचिद्दातुमर्हति ॥ २२ ॥

Segmented

कृतः पुरुषकारः तु दैवम् एव अनुवर्तते न दैवम् अकृते किंचित् कस्यचिद् दातुम् अर्हति

Analysis

Word Lemma Parse
कृतः कृ pos=va,g=m,c=1,n=s,f=part
पुरुषकारः पुरुषकार pos=n,g=m,c=1,n=s
तु तु pos=i
दैवम् दैव pos=n,g=n,c=2,n=s
एव एव pos=i
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
अकृते अकृत pos=a,g=n,c=7,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
दातुम् दा pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat