Original

स्वं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत् ।लोको दैवं समालम्ब्य उदासीनो भवेन्न तु ॥ १९ ॥

Segmented

स्वम् चेत् कर्म-फलम् न स्यात् सर्वम् एव अफलम् भवेत् लोको दैवम् समालम्ब्य उदासीनो भवेत् न तु

Analysis

Word Lemma Parse
स्वम् स्व pos=a,g=n,c=1,n=s
चेत् चेद् pos=i
कर्म कर्मन् pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
अफलम् अफल pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
लोको लोक pos=n,g=m,c=1,n=s
दैवम् दैव pos=n,g=n,c=2,n=s
समालम्ब्य समालम्ब् pos=vi
उदासीनो उदास् pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
तु तु pos=i