Original

येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः ।स एष भगवान्विष्णुः समुद्रे तप्यते तपः ॥ १८ ॥

Segmented

येन लोकाः त्रयः सृष्टा दैत्याः सर्वाः च देवताः स एष भगवान् विष्णुः समुद्रे तप्यते तपः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
सृष्टा सृज् pos=va,g=m,c=1,n=p,f=part
दैत्याः दैत्य pos=n,g=m,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
देवताः देवता pos=n,g=f,c=1,n=p
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
समुद्रे समुद्र pos=n,g=m,c=7,n=s
तप्यते तप् pos=v,p=3,n=s,l=lat
तपः तपस् pos=n,g=n,c=2,n=s