Original

नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम् ।नाकर्मशीलं नाशूरं तथा नैवातपस्विनम् ॥ १७ ॥

Segmented

न अ दातारम् भजन्ति अर्थाः न क्लीबम् न अपि निष्क्रियम् न अ कर्म-शीलम् न अ शूरम् तथा न एव अ तपस्विनम्

Analysis

Word Lemma Parse
pos=i
pos=i
दातारम् दातृ pos=a,g=m,c=2,n=s
भजन्ति भज् pos=v,p=3,n=p,l=lat
अर्थाः अर्थ pos=n,g=m,c=1,n=p
pos=i
क्लीबम् क्लीब pos=a,g=m,c=2,n=s
pos=i
अपि अपि pos=i
निष्क्रियम् निष्क्रिय pos=a,g=m,c=2,n=s
pos=i
pos=i
कर्म कर्मन् pos=n,comp=y
शीलम् शील pos=n,g=m,c=2,n=s
pos=i
pos=i
शूरम् शूर pos=n,g=m,c=2,n=s
तथा तथा pos=i
pos=i
एव एव pos=i
pos=i
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s