Original

शौचेन लभते विप्रः क्षत्रियो विक्रमेण च ।वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम् ॥ १६ ॥

Segmented

शौचेन लभते विप्रः क्षत्रियो विक्रमेण च वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम्

Analysis

Word Lemma Parse
शौचेन शौच pos=n,g=n,c=3,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
विप्रः विप्र pos=n,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
pos=i
वैश्यः वैश्य pos=n,g=m,c=1,n=s
पुरुषकारेण पुरुषकार pos=n,g=m,c=3,n=s
शूद्रः शूद्र pos=n,g=m,c=1,n=s
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s