Original

अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम् ।श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः ॥ १५ ॥

Segmented

अर्थो वा मित्र-वर्गः वा ऐश्वर्यम् वा कुल-अन्वितम् श्रीः च अपि दुर्लभा भोक्तुम् तथा एव अकृत-कर्मभिः

Analysis

Word Lemma Parse
अर्थो अर्थ pos=n,g=m,c=1,n=s
वा वा pos=i
मित्र मित्र pos=n,comp=y
वर्गः वर्ग pos=n,g=m,c=1,n=s
वा वा pos=i
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
वा वा pos=i
कुल कुल pos=n,comp=y
अन्वितम् अन्वित pos=a,g=n,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
दुर्लभा दुर्लभ pos=a,g=f,c=1,n=s
भोक्तुम् भुज् pos=vi
तथा तथा pos=i
एव एव pos=i
अकृत अकृत pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=m,c=3,n=p