Original

ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कमारुताः ।सर्वे पुरुषकारेण मानुष्याद्देवतां गताः ॥ १४ ॥

Segmented

ज्योतींषि त्रिदशा नागा यक्षाः चन्द्र-अर्क-मारुताः सर्वे पुरुषकारेण मानुष्याद् देव-ताम् गताः

Analysis

Word Lemma Parse
ज्योतींषि ज्योतिस् pos=n,g=n,c=1,n=p
त्रिदशा त्रिदश pos=n,g=m,c=1,n=p
नागा नाग pos=n,g=m,c=1,n=p
यक्षाः यक्ष pos=n,g=m,c=1,n=p
चन्द्र चन्द्र pos=n,comp=y
अर्क अर्क pos=n,comp=y
मारुताः मारुत pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पुरुषकारेण पुरुषकार pos=n,g=m,c=3,n=s
मानुष्याद् मानुष्य pos=n,g=n,c=5,n=s
देव देव pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part