Original

तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता ।सर्वं पुरुषकारेण कृतेनेहोपपद्यते ॥ १३ ॥

Segmented

तथा स्वर्गः च भोगः च निष्ठा या च मनीषिता सर्वम् पुरुषकारेण कृतेन इह उपपद्यते

Analysis

Word Lemma Parse
तथा तथा pos=i
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
pos=i
भोगः भोग pos=n,g=m,c=1,n=s
pos=i
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
pos=i
मनीषिता मनीषित pos=a,g=f,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
पुरुषकारेण पुरुषकार pos=n,g=m,c=3,n=s
कृतेन कृ pos=va,g=m,c=3,n=s,f=part
इह इह pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat