Original

तपसा रूपसौभाग्यं रत्नानि विविधानि च ।प्राप्यते कर्मणा सर्वं न दैवादकृतात्मना ॥ १२ ॥

Segmented

तपसा रूप-सौभाग्यम् रत्नानि विविधानि च प्राप्यते कर्मणा सर्वम् न दैवाद् अकृतात्मना

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
रूप रूप pos=n,comp=y
सौभाग्यम् सौभाग्य pos=n,g=n,c=1,n=s
रत्नानि रत्न pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i
प्राप्यते प्राप् pos=v,p=3,n=s,l=lat
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
दैवाद् दैव pos=n,g=n,c=5,n=s
अकृतात्मना अकृतात्मन् pos=a,g=m,c=3,n=s