Original

कृती सर्वत्र लभते प्रतिष्ठां भाग्यविक्षतः ।अकृती लभते भ्रष्टः क्षते क्षारावसेचनम् ॥ ११ ॥

Segmented

कृती सर्वत्र लभते प्रतिष्ठाम् भाग्य-विक्षतः अकृती लभते भ्रष्टः क्षते क्षार-अवसेचनम्

Analysis

Word Lemma Parse
कृती कृतिन् pos=a,g=m,c=1,n=s
सर्वत्र सर्वत्र pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
प्रतिष्ठाम् प्रतिष्ठा pos=n,g=f,c=2,n=s
भाग्य भाग्य pos=n,comp=y
विक्षतः विक्षन् pos=va,g=m,c=1,n=s,f=part
अकृती अकृतिन् pos=a,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
भ्रष्टः भ्रंश् pos=va,g=m,c=1,n=s,f=part
क्षते क्षत pos=n,g=n,c=7,n=s
क्षार क्षार pos=n,comp=y
अवसेचनम् अवसेचन pos=n,g=n,c=2,n=s