Original

शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा ।कृतं सर्वत्र लभते नाकृतं भुज्यते क्वचित् ॥ १० ॥

Segmented

शुभेन कर्मणा सौख्यम् दुःखम् पापेन कर्मणा कृतम् सर्वत्र लभते न अकृतम् भुज्यते क्वचित्

Analysis

Word Lemma Parse
शुभेन शुभ pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
सौख्यम् सौख्य pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
पापेन पाप pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
सर्वत्र सर्वत्र pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
pos=i
अकृतम् अकृत pos=a,g=n,c=1,n=s
भुज्यते भुज् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i